Pages

Saturday, November 24, 2007

058, Rama invaded Afghanistan


Indians believe Shri Rama to be a noble King. Ramayana also describes him to be an Ocean of Compassion. Can we expect him to invade neighboring kingdoms without valid reasons. Here, at the request of Yudhajit, the maternal Uncle of Bharata, sends Bharata with large forces to invade Gaandhara country (also called Gandharva dees`a, the present day Kandahar in Afghanistan). The object was to annoint Bharata's sons: Taksha and Pushkala as Kings of the newly conquered territory. May be Shri Rama wanted to show his gratitude to his brothers Bharata, Lakshmana, and Satrughna for their support to him during his 10,000 years rule. As a token of that, he has conquered neighboring countries, and created kingdoms for his brothers' sons. Or may be, Shri Rama wanted his sons Kusa and Lava to rule Ayodhya without obstacles from collates i.e. Lakshmana's sons, Bharata's sons, and Satrughna's sons.

Bharata fights a fierce battle of seven days, uses weapons like "Samvarta Astra" and annihilates Gandharvas. He builds there two cities:

1. Takshasila for his elder son Taksha
2. Pushkalavati for his younger son Pushkala.

BOOK 7, UTTARA KAAND`A) (BOOK OF POST-CORONATION)
CHAPTER 90 (SARGA 90)


In Gita Press, Gorakhpur, Print Edition of Valmiki Ramayan, Uttara Kaand`a, the chapter Nos. are 100 and 101 (Sargas 100 and 101).

BHARATA’S MATERNAL UNCLE YUDHAAJIT (BROTHER OF QUEEN KAIKEEYI SENDS MESSAGE TO RAMA AND BHARATA TO CONQUER GANDHAARA COUNTRY (KANDAHAR) (At present in Afghanistan)
7-90-001
001 kasya cit tv atha kaalasya Yudhaajit keekayo nrupaha
svaguruu preeshayaam aasa Raaghavaaya mahaatmanee

002 Gaargyam Angirasaha putrau brahmarshim amitaprabham
das`a caas`vasahasraan`i prn`tidaanam anuttamam

003 kambalaani ca ratnaani citravastram athottamam
Raamaaya pradadau raajaa bahåny aabharan`aani ca

004 s`rutvaa tu Raaghavo Gaargyau maharshiu samupaagatam
maatulasyaas`vapatinaha priyau dåtam upaagatam

005 pratyudgamya ca kaakutsthaha kros`amaatrau sahaanugaha
Gaargyau saupåjayaam aasa dhanau tat pratigruhya ca

006 prushñvaa ca prn`tidau sarvau kus`alau maatulasya ca
upavishñau mahaabhaagau Raamaha prashñuu pracakramee

007 kim aaha matulo vaakyau yadarthau bhagavaan iha
praapto vaakyavidau s`reeshñha saakshaad iva bruhaspatiha

008 Raamasya bhaashitau s`rutvaa brahmarshiha kaaryavistaram
vaktum adbhutasaukaas`au Raaghavaayopacakramee

009 maatulas tee mahaabaaho vaakyam aaha nararshabha
yudhaajit prn`tisauyuktau s`råyatau yadi rocatee

010 ayau gandharvavishayaha phalamålopas`obhitaha
sindhor ubhayataha paars`vee dees`aha paramas`obhanaha

011 tau ca rakshanti gandharvaaha saayudhaa yuddhakovidaaha
s`ailåshasya sutaa vn`raas tisraha koñyo mahaabalaaha

012 taan vinirjitya kaakutstha gandharvavishayau s`ubham
nivees`aya mahaabaaho dvee puree susamaahitaha

013 anyasya na gatis tatra dees`as` caayau sus`obhanaha
rocatau tee mahaabaaho naahau tvaam anrutau vadee

014 tac chrutvaa Raaghavaha prn`to maharsheer maatulasya ca
uvaaca baaóham ity eevau Bharatau caanvavaikshata

015 so 'bravn`d Raaghavaha prn`taha praangjalipragraho dvijam
imau kumaarau tau dees`au brahmarshee vijayishyataha

016 Bharatasyaatmajau vn`rau Takshaha Pushkala eeva ca
maatuleena suguptau tau dharmeen`a ca samaahitau

017 Bharatau caagrataha krutvaa kumaarau sabalaanugau
nihatya gandharvasutaan dvee puree vibhajishyataha

018 nivees`ya tee puravaree aatmaajau saunivees`ya ca
aagamishyati mee bhåyaha sakaas`am atidhaarmikaha

019 brahmarshim eevam uktvaa tu Bharatau sabalaanugam
aajngaapayaam aasa tadaa kumaarau caabhyasheecayat

020 nakshatreen`a ca saumyeena puraskrutyaangiraha sutam
Bharataha saha sainyeena kumaaraabhyau ca niryayau

021 saa seenaa s`akrayukteeva naragaan niryayaav atha
Raaghavaanugataa dårau duraadharshaa suraasuraiha

022 mausaas`n`ni ca sattvaani rakshausi sumahaanti ca
anujagmus` ca Bharatau rudhirasya pipaasayaa

023 bhåtagraamaas` ca bahavo mausabhakshaaha sudaarun`aaha
gandharvaputramausaani bhoktukaamaaha sahasras`aha

024 siuhavyaaghrasrugaalaanau kheecaraan`au ca pakshin`aam
bahåni vai sahasraan`i seenaayaa yayur agrataha

025 adhyardhamaasam ushitaa pathi seenaa niRaamayaa
hrushñapushñajanaakn`rn`aa keekayau samupaagamat

SAGE GAARGYA APPROACHES RAMA WITH YUDHAAJIT’S MESSAGE TO CONQUER “GAANDHARA COUNTRY”.

001 s`rutvaa seenaapatiu praaptau Bharatau keekayaadhipaha
yudhaajid Gaargyasahitau parau priitim upaagamat

002 sa niryayau janaugheena mahataa keekayaadhipaha
tvaramaan`o 'bhicakraama gandharvaan deevaråpin`aha

003 Bharatas` ca yudhaajic ca sameetau laghuvikramau
gandharvanagarau praaptau sabalau sapadaanugau

004 s`rutvaa tu Bharatau praaptau gandharvaas tee samaagataaha
yoddhukaamaa mahaavn`ryaa vinadantaha samantataha

BHARATA USES “SAMVARTAA ARROW” AND ANNIHILATES GANDHARVAS

005 tataha samabhavad yuddhau tumulau lomaharshan`am
saptaraatrau mahaabhn`mau na caanyatarayor jayaha

006 tatoo Raamaanujaha kruddhaha kaalasyaastrau sudaarun`am
Samvartau naama Bharato gandharveeshv abhyayojayat

007 tee baddhaaha kaalapaas`eena sauvarteena vidaaritaaha
kshan`eenaabhihataas tisras tatra koñyo mahaatmanaa

008 tau ghaatau ghorasankaas`au na smaranti divaukasaha
nimeeshaantaramaatreen`a taadrus`aanau mahaatmanaam

009 hateeshu teeshu vn`reeshu Bharataha kaikayn`sutaha
nivees`ayaam aasa tadaa samruddhee dvee puroottamee

RAMA ANNOITS TAKSHA AND PUSHKALA TO NEW CITIES TAKSHA SILA AND PUSHKALAAVATI.


009 Ee takshau takshas`ilaayau tu pushkarau pushkaraavatau

010 gandharvadees`o ruciro gaandhaaravishayas` ca saha
varshaiha pangcabhir aakn`rn`o vishayair naagarais tathaa

011 dhanaratnaughasaupårn`o kaananair upas`obhitee
anyonyasaugharshakrutee spardhayaa gun`avistaree

012 ubhee suruciraprakhyee vyavahaarair akalmashaiha
udyaanayaanaughavrutee suvibhaktaantaraapan`ee

013 ubhee puravaree ramyee vistarair upas`obhitee
gruhamukhyaiha surucirair vimaanaiha samavarn`ibhiha

014 s`oobhitee s`oobhann`yais` ca deevaayatanavistaraiha
nivees`ya pangcabhir varshair Bharato Raaghavaanujaha

014 punar aayaan mahaabaahur ayodhyau kaikayn`sutaha

015 so 'bhivaadya mahaatmaanau saakshaad dharmam ivaaparam
Raaghavau Bharataha s`rn`maan brahmaan`am iva vaasavaha

016 s`as`ausa ca yathaavruttau gandharvavadham uttamam
nivees`anau ca dees`asya s`rutvaa prn`to 'sya Raaghavaha


CHAPTER 92 (SARGA 92)

001 tac chrutvaa harsham aapeedee Raaghavo bhraatrubhiha saha
vaakyau caadbhutasaukaas`au bhraatén provaaca Raaghavaha


RAMA ANNOINTS LAKSHMAN`A’S SONS ANGADA AND CHANDRA KEETU
TO THE KARAPATHA AND CANDRAKAANTA STATES


002 imau kumaarau saumitree tava dharmavis`aaradau
Angadas` candrakeetus` ca raajyaarhau druóhadhanvinau


003 imau raajyee 'bhisheekshyaami dees`aha saadhu vidhn`yataam
raman`n`yo hy asanbaadho rameetau yatra dhanvinau

004 na raajngau yatra pn`daa syaan naas`ramaan`au vinaas`anam
sa dees`o drus`yatau saumya naaparaadhyaamahee yathaa

005 tathoktavati raamee tu Bharataha pratyuvaaca ha
ayau Kaaraapatho dees`aha suraman`yo niraamayaha

006 nivees`yatau tatra puram Angadasya mahaatmanaha
Candrakeetos` ca rucirau Candrakaantau niraamayam

007 tad vaakyau Bharateenoktau pratijagraaha Raaghavaha
tau ca krutaa vas`ee dees`am Angadasya nyavees`ayat

008 Angadn`yaa purn` ramyaa Angadasya nivees`itaa
raman`n`yaa suguptaa ca raameen`aaklishñakarman`aa

009 Candrakeetus tu mallasya mallabhåmyau nivees`itaa
Candrakaanteeti vikhyaataa divyaa svargapurn` yathaa

010 tatoo Raamaha parau prn`tiu Bharatoo lakshman`as tathaa
yayur yudhi duraadharshaa abhisheekau ca cakriree

011 abhishicya kumaarau dvau prasthaapya sabalaanugau
Angadau pas`cimaa bhåmiu Candrakeetum udaïmukham

012 Angadau caapi Saumitrir Lakshman`o 'nujagaama ha
Candrakeetos tu Bharataha paarshn`igraaho babhåva ha

013 Lakshman`as tv Angadn`yaayau sanvatsaram athoshitaha
putree sthitee duraadharshee Ayodhyau punar aagamat

014 Bharato 'pi tathaivoshya sanvatsaram athaadhikam
Ayoodhyau punar agamya Raamapaadaav upaagamat

015 ubhau saumitriBharatau Raamapaadaav anuvratau
kaalau gatam api sneehaan na jajngaatee 'tidhaarmikau


RAMA RULES 10,000 YEARS

016 eevau varshasahasraan`i das`ateeshau yayus tadaa
dharmee prayatamaanaanau paurakaaryeeshu nityadaa

017 vihrutya laakau paripårn`amaanasaaha; s`riyaa vrutaa dharmapathee paree sthitaaha
trayaha samiddhaa iva dn`ptateejasaa; hutaagnayaha saadhu mahaadhvaree trayaha


CHAPTER 93 (SARGA 93)

001 kasya cit tv atha kaalasya raamee dharmapathee sthitee


THE GOD OF DEATH ARRIVES AT THE DOORSTEP OF RAMA’S PALACE TO REMIND HIM, ABOUT THE TIME FOR HIS LEAVING EARTH

kaalas taapasaråpeen`a raajadvaaram upaagamat

002 so 'bravn`l Lakshman`au vaakyau dhrutimantau yas`asvinam
mau niveedaya Raamaaya sampraaptau kaaryagauravaat

003 dåto hy atibalasyaahau maharsheer amitaujasaha
Raamau didrukshur aayaataha kaaryeen`a hi mahaabala

004 tasya tadvacanau s`rutvaa Saumitris tvarayaanvitaha
nyaveedayata Raamaaya taapasasya vivakshitam

005 jayasva raajan dharmeen`a ubhau lokau mahaadyutee
dåtas tvau drashñum aayaatas tapasvn` bhaaskaraprabhaha

006 tad vaakyau Lakshman`eenoktau s`rutvaa Raama uvaaca ha
pravees`yatau munis taata mahaujaas tasya vaakyadhruk

007 Saumitris tu tatheety uktvaa praavees`ayata tau munim
jvalantam iva teejobhiha pradahantam ivaus`ubhiha

No comments: